Original

विन्दानुविन्दावावन्त्यौ केकया बाह्लिकैः सह ।प्रययुः सर्व एवैते भारद्वाजपुरोगमाः ॥ ५ ॥

Segmented

विन्द-अनुविन्दौ आवन्त्यौ केकया बाह्लिकैः सह प्रययुः सर्व एव एते भारद्वाज-पुरोगमाः

Analysis

Word Lemma Parse
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
केकया केकय pos=n,g=m,c=1,n=p
बाह्लिकैः बाह्लिक pos=n,g=m,c=3,n=p
सह सह pos=i
प्रययुः प्रया pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
एते एतद् pos=n,g=m,c=1,n=p
भारद्वाज भारद्वाज pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p