Original

सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः ।सर्वे कर्मकृतश्चैव सर्वे चाहवलक्षणाः ॥ ३ ॥

Segmented

सर्वे वेद-विदः शूराः सर्वे सु चरित-व्रताः सर्वे कर्म-कृतः च एव सर्वे च आहव-लक्षणाः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सु सु pos=i
चरित चर् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
कर्म कर्मन् pos=n,comp=y
कृतः कृत् pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
आहव आहव pos=n,comp=y
लक्षणाः लक्षण pos=n,g=m,c=1,n=p