Original

आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः ।गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः ॥ २ ॥

Segmented

आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्ल-वाससः गृहीत-शस्त्राः ध्वजिनः स्वस्ति वाच्य हुत-अग्नयः

Analysis

Word Lemma Parse
आप्लाव्य आप्लावय् pos=vi
शुचयः शुचि pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
स्रग्विणः स्रग्विन् pos=a,g=m,c=1,n=p
शुक्ल शुक्ल pos=a,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p
गृहीत ग्रह् pos=va,comp=y,f=part
शस्त्राः शस्त्र pos=n,g=m,c=1,n=p
ध्वजिनः ध्वजिन् pos=a,g=m,c=1,n=p
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
वाच्य वाचय् pos=vi
हुत हु pos=va,comp=y,f=part
अग्नयः अग्नि pos=n,g=m,c=1,n=p