Original

सगजाश्वमनुष्याणां ये च शिल्पोपजीविनः ।ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः ॥ १८ ॥

Segmented

स गज-अश्व-मनुष्याणाम् ये च शिल्प-उपजीविनः ये च अन्ये अनुगताः तत्र सूत-मागध-बन्दिन्

Analysis

Word Lemma Parse
pos=i
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
शिल्प शिल्प pos=n,comp=y
उपजीविनः उपजीविन् pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
अनुगताः अनुगम् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
सूत सूत pos=n,comp=y
मागध मागध pos=n,comp=y
बन्दिन् बन्दिन् pos=n,g=m,c=1,n=p