Original

तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम् ।व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम् ॥ १७ ॥

Segmented

तेषाम् दुर्योधनो राजा स सैन्यानाम् महात्मनाम् व्यादिदेश स बाह्यानाम् भक्ष्य-भोज्यम् अनुत्तमम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
व्यादिदेश व्यादिश् pos=v,p=3,n=s,l=lit
pos=i
बाह्यानाम् बाह्य pos=a,g=m,c=6,n=p
भक्ष्य भक्ष्य pos=n,comp=y
भोज्यम् भोज्य pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s