Original

तत्र ते पृथिवीपाला यथोत्साहं यथाबलम् ।विविशुः शिबिराण्याशु द्रव्यवन्ति सहस्रशः ॥ १६ ॥

Segmented

तत्र ते पृथिवीपाला यथोत्साहम् यथाबलम् विविशुः शिबिरानि आशु द्रव्यवन्ति सहस्रशः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
पृथिवीपाला पृथिवीपाल pos=n,g=m,c=1,n=p
यथोत्साहम् यथोत्साह pos=a,g=n,c=2,n=s
यथाबलम् यथाबलम् pos=i
विविशुः विश् pos=v,p=3,n=p,l=lit
शिबिरानि शिबिर pos=n,g=n,c=2,n=p
आशु आशु pos=i
द्रव्यवन्ति द्रव्यवत् pos=a,g=n,c=2,n=p
सहस्रशः सहस्रशस् pos=i