Original

तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः ।कारयामास कौरव्यः शतशोऽथ सहस्रशः ॥ १४ ॥

Segmented

तादृशानि एव दुर्गाणि राज्ञाम् अपि महीपतिः कारयामास कौरव्यः शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
तादृशानि तादृश pos=a,g=n,c=2,n=p
एव एव pos=i
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
अपि अपि pos=i
महीपतिः महीपति pos=n,g=m,c=1,n=s
कारयामास कारय् pos=v,p=3,n=s,l=lit
कौरव्यः कौरव्य pos=n,g=m,c=1,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i