Original

न विशेषं विजानन्ति पुरस्य शिबिरस्य वा ।कुशला अपि राजेन्द्र नरा नगरवासिनः ॥ १३ ॥

Segmented

न विशेषम् विजानन्ति पुरस्य शिबिरस्य वा कुशला अपि राज-इन्द्र नरा नगर-वासिनः

Analysis

Word Lemma Parse
pos=i
विशेषम् विशेष pos=n,g=m,c=2,n=s
विजानन्ति विज्ञा pos=v,p=3,n=p,l=lat
पुरस्य पुर pos=n,g=n,c=6,n=s
शिबिरस्य शिबिर pos=n,g=n,c=6,n=s
वा वा pos=i
कुशला कुशल pos=a,g=m,c=1,n=p
अपि अपि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
नरा नर pos=n,g=m,c=1,n=p
नगर नगर pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p