Original

दुर्योधनस्तु शिबिरं कारयामास भारत ।यथैव हास्तिनपुरं द्वितीयं समलंकृतम् ॥ १२ ॥

Segmented

दुर्योधनः तु शिबिरम् कारयामास भारत यथा एव हास्तिनपुरम् द्वितीयम् समलंकृतम्

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तु तु pos=i
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
कारयामास कारय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
यथा यथा pos=i
एव एव pos=i
हास्तिनपुरम् हास्तिनपुर pos=n,g=n,c=2,n=s
द्वितीयम् द्वितीय pos=a,g=n,c=2,n=s
समलंकृतम् समलंकृ pos=va,g=n,c=2,n=s,f=part