Original

ते समेन पथा यात्वा योत्स्यमाना महारथाः ।कुरुक्षेत्रस्य पश्चार्धे व्यवतिष्ठन्त दंशिताः ॥ ११ ॥

Segmented

ते समेन पथा यात्वा योत्स्यमाना महा-रथाः कुरुक्षेत्रस्य पश्च-अर्धे व्यवतिष्ठन्त दंशिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समेन सम pos=n,g=m,c=3,n=s
पथा पथिन् pos=n,g=,c=3,n=s
यात्वा या pos=vi
योत्स्यमाना युध् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
कुरुक्षेत्रस्य कुरुक्षेत्र pos=n,g=n,c=6,n=s
पश्च पश्च pos=a,comp=y
अर्धे अर्ध pos=n,g=n,c=7,n=s
व्यवतिष्ठन्त व्यवस्था pos=v,p=3,n=p,l=lan
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part