Original

वैशंपायन उवाच ।ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः ।दुर्योधनेन राजानः प्रययुः पाण्डवान्प्रति ॥ १ ॥

Segmented

वैशंपायन उवाच ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः दुर्योधनेन राजानः प्रययुः पाण्डवान् प्रति

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रभाते प्रभात pos=n,g=n,c=7,n=s
विमले विमल pos=a,g=n,c=7,n=s
धार्तराष्ट्रेण धार्तराष्ट्र pos=n,g=m,c=3,n=s
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i