Original

कथं संबन्धिना सार्धं न मे स्याद्विग्रहो महान् ।इति संचिन्त्य मनसा दैवतान्यर्चयत्तदा ॥ ९ ॥

Segmented

कथम् संबन्धिना सार्धम् न मे स्याद् विग्रहो महान् इति संचिन्त्य मनसा दैवतानि अर्चयत् तदा

Analysis

Word Lemma Parse
कथम् कथम् pos=i
संबन्धिना सम्बन्धिन् pos=a,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
विग्रहो विग्रह pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
दैवतानि दैवत pos=n,g=n,c=2,n=p
अर्चयत् अर्चय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i