Original

स्वभावगुप्तं नगरमापत्काले तु भारत ।गोपयामास राजेन्द्र सर्वतः समलंकृतम् ॥ ७ ॥

Segmented

स्वभाव-गुप्तम् नगरम् आपद्-काले तु भारत गोपयामास राज-इन्द्र सर्वतः समलंकृतम्

Analysis

Word Lemma Parse
स्वभाव स्वभाव pos=n,comp=y
गुप्तम् गुप् pos=va,g=n,c=2,n=s,f=part
नगरम् नगर pos=n,g=n,c=2,n=s
आपद् आपद् pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
भारत भारत pos=n,g=m,c=8,n=s
गोपयामास गोपय् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सर्वतः सर्वतस् pos=i
समलंकृतम् समलंकृ pos=va,g=n,c=2,n=s,f=part