Original

एतच्छ्रुत्वा द्रुपदो यज्ञसेनः सर्वं तत्त्वं मन्त्रविद्भ्यो निवेद्य ।मन्त्रं राजा मन्त्रयामास राजन्यद्यद्युक्तं रक्षणे वै प्रजानाम् ॥ ५ ॥

Segmented

एतत् श्रुत्वा द्रुपदो यज्ञसेनः सर्वम् तत्त्वम् मन्त्र-विद्भ्यः निवेद्य मन्त्रम् राजा मन्त्रयामास राजन् यद् यद् युक्तम् रक्षणे वै प्रजानाम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
यज्ञसेनः यज्ञसेन pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
मन्त्र मन्त्र pos=n,comp=y
विद्भ्यः विद् pos=a,g=m,c=5,n=p
निवेद्य निवेदय् pos=vi
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मन्त्रयामास मन्त्रय् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
युक्तम् युक्त pos=a,g=n,c=1,n=s
रक्षणे रक्षण pos=n,g=n,c=7,n=s
वै वै pos=i
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p