Original

त्वया चैव नरश्रेष्ठ तन्मे प्रीत्यानुमोदितम् ।पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ ।भार्या चोढा त्वया राजन्दशार्णाधिपतेः सुता ॥ ३ ॥

Segmented

त्वया च एव नर-श्रेष्ठ तत् मे प्रीत्या अनुमोदितम् पुत्र-कर्म कृतम् च एव कन्यायाः पार्थिव-ऋषभ भार्या च ऊढा त्वया राजन् दशार्ण-अधिपतेः सुता

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=4,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
अनुमोदितम् अनुमोदय् pos=va,g=n,c=1,n=s,f=part
पुत्र पुत्र pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
एव एव pos=i
कन्यायाः कन्या pos=n,g=f,c=6,n=s
पार्थिव पार्थिव pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
pos=i
ऊढा वह् pos=va,g=f,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दशार्ण दशार्ण pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s