Original

प्रतिज्ञातो हि भवता दुःखप्रतिनयो मम ।भवेयं पुरुषो यक्ष त्वत्प्रसादादनिन्दितः ॥ २९ ॥

Segmented

प्रतिज्ञातो हि भवता दुःख-प्रतिनयः मम भवेयम् पुरुषो यक्ष त्वद्-प्रसादात् अनिन्दितः

Analysis

Word Lemma Parse
प्रतिज्ञातो प्रतिज्ञा pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
भवता भवत् pos=a,g=m,c=3,n=s
दुःख दुःख pos=n,comp=y
प्रतिनयः प्रतिनय pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भवेयम् भू pos=v,p=1,n=s,l=vidhilin
पुरुषो पुरुष pos=n,g=m,c=1,n=s
यक्ष यक्ष pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
अनिन्दितः अनिन्दित pos=a,g=m,c=1,n=s