Original

महाबलो महोत्साहः स हेमकवचो नृपः ।तस्माद्रक्षस्व मां यक्ष पितरं मातरं च मे ॥ २८ ॥

Segmented

महा-बलः महा-उत्साहः स हेम-कवचः नृपः तस्माद् रक्षस्व माम् यक्ष पितरम् मातरम् च मे

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
उत्साहः उत्साह pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
कवचः कवच pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
रक्षस्व रक्ष् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
यक्ष यक्ष pos=n,g=m,c=8,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s