Original

आपन्नो मे पिता यक्ष नचिराद्विनशिष्यति ।अभियास्यति संक्रुद्धो दशार्णाधिपतिर्हि तम् ॥ २७ ॥

Segmented

आपन्नो मे पिता यक्ष नचिराद् विनशिष्यति अभियास्यति संक्रुद्धो दशार्ण-अधिपतिः हि तम्

Analysis

Word Lemma Parse
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
यक्ष यक्ष pos=n,g=m,c=8,n=s
नचिराद् नचिरात् pos=i
विनशिष्यति विनश् pos=v,p=3,n=s,l=lrt
अभियास्यति अभिया pos=v,p=3,n=s,l=lrt
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
दशार्ण दशार्ण pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s