Original

ततः शिखण्डी तत्सर्वमखिलेन न्यवेदयत् ।तस्मै यक्षप्रधानाय स्थूणाकर्णाय भारत ॥ २६ ॥

Segmented

ततः शिखण्डी तत् सर्वम् अखिलेन न्यवेदयत् तस्मै यक्ष-प्रधानाय स्थूणाकर्णाय भारत

Analysis

Word Lemma Parse
ततः ततस् pos=i
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अखिलेन अखिलेन pos=i
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan
तस्मै तद् pos=n,g=m,c=4,n=s
यक्ष यक्ष pos=n,comp=y
प्रधानाय प्रधान pos=a,g=m,c=4,n=s
स्थूणाकर्णाय स्थूणाकर्ण pos=n,g=m,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s