Original

धनेश्वरस्यानुचरो वरदोऽस्मि नृपात्मजे ।अदेयमपि दास्यामि ब्रूहि यत्ते विवक्षितम् ॥ २५ ॥

Segmented

धनेश्वरस्य अनुचरः वर-दः ऽस्मि नृप-आत्मजे अदेयम् अपि दास्यामि ब्रूहि यत् ते विवक्षितम्

Analysis

Word Lemma Parse
धनेश्वरस्य धनेश्वर pos=n,g=m,c=6,n=s
अनुचरः अनुचर pos=n,g=m,c=1,n=s
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
नृप नृप pos=n,comp=y
आत्मजे आत्मजा pos=n,g=f,c=8,n=s
अदेयम् अदेय pos=a,g=n,c=2,n=s
अपि अपि pos=i
दास्यामि दा pos=v,p=1,n=s,l=lrt
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
विवक्षितम् विवक्ष् pos=va,g=n,c=1,n=s,f=part