Original

अशक्यमिति सा यक्षं पुनः पुनरुवाच ह ।करिष्यामीति चैनां स प्रत्युवाचाथ गुह्यकः ॥ २४ ॥

Segmented

अशक्यम् इति सा यक्षम् पुनः पुनः उवाच ह करिष्यामि इति च एनाम् स प्रत्युवाच अथ गुह्यकः

Analysis

Word Lemma Parse
अशक्यम् अशक्य pos=a,g=n,c=1,n=s
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s
यक्षम् यक्ष pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
इति इति pos=i
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
गुह्यकः गुह्यक pos=n,g=m,c=1,n=s