Original

दर्शयामास तां यक्षः स्थूणो मध्वक्षसंयुतः ।किमर्थोऽयं तवारम्भः करिष्ये ब्रूहि माचिरम् ॥ २३ ॥

Segmented

दर्शयामास ताम् यक्षः स्थूणो मधु-अक्ष-संयुतः किमर्थो ऽयम् ते आरम्भः करिष्ये ब्रूहि माचिरम्

Analysis

Word Lemma Parse
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
यक्षः यक्ष pos=n,g=m,c=1,n=s
स्थूणो स्थूण pos=n,g=m,c=1,n=s
मधु मधु pos=n,comp=y
अक्ष अक्ष pos=n,comp=y
संयुतः संयुत pos=a,g=m,c=1,n=s
किमर्थो किमर्थ pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आरम्भः आरम्भ pos=n,g=m,c=1,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
माचिरम् माचिरम् pos=i