Original

तत्र स्थूणस्य भवनं सुधामृत्तिकलेपनम् ।लाजोल्लापिकधूमाढ्यमुच्चप्राकारतोरणम् ॥ २१ ॥

Segmented

तत्र स्थूणस्य भवनम् सुधा-मृत्तिका-लेपनम् लाज-उल्लापिक-धूम-आढ्यम् उच्च-प्राकार-तोरणम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्थूणस्य स्थूण pos=n,g=m,c=6,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
सुधा सुधा pos=n,comp=y
मृत्तिका मृत्तिका pos=n,comp=y
लेपनम् लेपन pos=n,g=n,c=2,n=s
लाज लाज pos=n,comp=y
उल्लापिक उल्लापिक pos=n,comp=y
धूम धूम pos=n,comp=y
आढ्यम् आढ्य pos=a,g=n,c=2,n=s
उच्च उच्च pos=a,comp=y
प्राकार प्राकार pos=n,comp=y
तोरणम् तोरण pos=n,g=n,c=2,n=s