Original

यक्षेणर्द्धिमता राजन्स्थूणाकर्णेन पालितम् ।तद्भयादेव च जनो विसर्जयति तद्वनम् ॥ २० ॥

Segmented

यक्षेण ऋद्धिमत् राजन् स्थूणाकर्णेन पालितम् तद्-भयात् एव च जनो विसर्जयति तद् वनम्

Analysis

Word Lemma Parse
यक्षेण यक्ष pos=n,g=m,c=3,n=s
ऋद्धिमत् ऋद्धिमत् pos=a,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
स्थूणाकर्णेन स्थूणाकर्ण pos=n,g=m,c=3,n=s
पालितम् पालय् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
एव एव pos=i
pos=i
जनो जन pos=n,g=m,c=1,n=s
विसर्जयति विसर्जय् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s