Original

अपुत्रया मया राजन्सपत्नीनां भयादिदम् ।कन्या शिखण्डिनी जाता पुरुषो वै निवेदितः ॥ २ ॥

Segmented

अपुत्रया मया राजन् सपत्नीनाम् भयाद् इदम् कन्या शिखण्डिनी जाता पुरुषो वै निवेदितः

Analysis

Word Lemma Parse
अपुत्रया अपुत्र pos=a,g=f,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सपत्नीनाम् सपत्नी pos=n,g=f,c=6,n=p
भयाद् भय pos=n,g=n,c=5,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
शिखण्डिनी शिखण्डिनी pos=n,g=f,c=1,n=s
जाता जन् pos=va,g=f,c=1,n=s,f=part
पुरुषो पुरुष pos=n,g=m,c=1,n=s
वै वै pos=i
निवेदितः निवेदय् pos=va,g=m,c=1,n=s,f=part