Original

एवं सा निश्चयं कृत्वा भृशं शोकपरायणा ।जगाम भवनं त्यक्त्वा गहनं निर्जनं वनम् ॥ १९ ॥

Segmented

एवम् सा निश्चयम् कृत्वा भृशम् शोक-परायणा जगाम भवनम् त्यक्त्वा गहनम् निर्जनम् वनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सा तद् pos=n,g=f,c=1,n=s
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
भृशम् भृशम् pos=i
शोक शोक pos=n,comp=y
परायणा परायण pos=n,g=f,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
भवनम् भवन pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
गहनम् गहन pos=a,g=n,c=2,n=s
निर्जनम् निर्जन pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s