Original

ततः सा चिन्तयामास मत्कृते दुःखितावुभौ ।इमाविति ततश्चक्रे मतिं प्राणविनाशने ॥ १८ ॥

Segmented

ततः सा चिन्तयामास मद्-कृते दुःखितौ उभौ इमौ इति ततस् चक्रे मतिम् प्राण-विनाशने

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
मद् मद् pos=n,comp=y
कृते कृते pos=i
दुःखितौ दुःखित pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
इमौ इदम् pos=n,g=m,c=1,n=d
इति इति pos=i
ततस् ततस् pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
मतिम् मति pos=n,g=f,c=2,n=s
प्राण प्राण pos=n,comp=y
विनाशने विनाशन pos=n,g=n,c=7,n=s