Original

दैवं हि मानुषोपेतं भृशं सिध्यति पार्थिव ।परस्परविरोधात्तु नानयोः सिद्धिरस्ति वै ॥ १५ ॥

Segmented

दैवम् हि मानुष-उपेतम् भृशम् सिध्यति पार्थिव परस्पर-विरोधात् तु न अनयोः सिद्धिः अस्ति वै

Analysis

Word Lemma Parse
दैवम् दैव pos=n,g=n,c=1,n=s
हि हि pos=i
मानुष मानुष pos=n,comp=y
उपेतम् उपे pos=va,g=n,c=1,n=s,f=part
भृशम् भृशम् pos=i
सिध्यति सिध् pos=v,p=3,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
परस्पर परस्पर pos=n,comp=y
विरोधात् विरोध pos=n,g=m,c=5,n=s
तु तु pos=i
pos=i
अनयोः इदम् pos=n,g=m,c=6,n=d
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
वै वै pos=i