Original

मन्त्रिभिर्मन्त्रितं सार्धं त्वया यत्पृथुलोचन ।पुरस्यास्याविनाशाय तच्च राजंस्तथा कुरु ॥ १४ ॥

Segmented

मन्त्रिभिः मन्त्रितम् सार्धम् त्वया यत् पृथु-लोचन तत् च राजन् तथा कुरु

Analysis

Word Lemma Parse
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
मन्त्रितम् मन्त्रय् pos=va,g=n,c=1,n=s,f=part
सार्धम् सार्धम् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
पृथु पृथु pos=a,comp=y
लोचन लोचन pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot