Original

देवानां प्रतिपत्तिश्च सत्या साधुमता सदा ।सा तु दुःखार्णवं प्राप्य नः स्यादर्चयतां भृशम् ॥ ११ ॥

Segmented

देवानाम् प्रतिपत्तिः च सत्या साधु-मता सदा सा तु दुःख-अर्णवम् प्राप्य नः स्याद् अर्चयताम् भृशम्

Analysis

Word Lemma Parse
देवानाम् देव pos=n,g=m,c=6,n=p
प्रतिपत्तिः प्रतिपत्ति pos=n,g=f,c=1,n=s
pos=i
सत्या सत्य pos=a,g=f,c=1,n=s
साधु साधु pos=a,comp=y
मता मन् pos=va,g=f,c=1,n=s,f=part
सदा सदा pos=i
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
दुःख दुःख pos=n,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
नः मद् pos=n,g=,c=6,n=p
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अर्चयताम् अर्चय् pos=v,p=3,n=s,l=lot
भृशम् भृशम् pos=i