Original

तं तु दृष्ट्वा तदा राजन्देवी देवपरं तथा ।अर्चां प्रयुञ्जानमथो भार्या वचनमब्रवीत् ॥ १० ॥

Segmented

तम् तु दृष्ट्वा तदा राजन् देवी देव-परम् तथा अर्चाम् प्रयुञ्जानम् अथो भार्या वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
देवी देवी pos=n,g=f,c=1,n=s
देव देव pos=n,comp=y
परम् पर pos=n,g=m,c=2,n=s
तथा तथा pos=i
अर्चाम् अर्चा pos=n,g=f,c=2,n=s
प्रयुञ्जानम् प्रयुज् pos=va,g=m,c=2,n=s,f=part
अथो अथो pos=i
भार्या भार्या pos=n,g=f,c=2,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan