Original

भीष्म उवाच ।ततः शिखण्डिनो माता यथातत्त्वं नराधिप ।आचचक्षे महाबाहो भर्त्रे कन्यां शिखण्डिनीम् ॥ १ ॥

Segmented

भीष्म उवाच ततः शिखण्डिनो माता यथातत्त्वम् नराधिप आचचक्षे महा-बाहो भर्त्रे कन्याम् शिखण्डिनीम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
शिखण्डिनो शिखण्डिन् pos=n,g=m,c=6,n=s
माता मातृ pos=n,g=f,c=1,n=s
यथातत्त्वम् यथातत्त्वम् pos=i
नराधिप नराधिप pos=n,g=m,c=8,n=s
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
भर्त्रे भर्तृ pos=n,g=m,c=4,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
शिखण्डिनीम् शिखण्डिनी pos=n,g=f,c=2,n=s