Original

ततः सा नियता भूत्वा ऋतुकाले मनस्विनी ।पत्नी द्रुपदराजस्य द्रुपदं संविवेश ह ॥ ९ ॥

Segmented

ततः सा नियता भूत्वा ऋतु-काले मनस्विनी पत्नी द्रुपद-राजस्य द्रुपदम् संविवेश ह

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
नियता नियम् pos=va,g=f,c=1,n=s,f=part
भूत्वा भू pos=vi
ऋतु ऋतु pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
मनस्विनी मनस्विन् pos=a,g=f,c=1,n=s
पत्नी पत्नी pos=n,g=f,c=1,n=s
द्रुपद द्रुपद pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
संविवेश संविश् pos=v,p=3,n=s,l=lit
pos=i