Original

पुनः पुनर्याच्यमानो दिष्टमित्यब्रवीच्छिवः ।न तदन्यद्धि भविता भवितव्यं हि तत्तथा ॥ ८ ॥

Segmented

पुनः पुनः याच्यमानो दिष्टम् इति अब्रवीत् शिवः न तद् अन्यत् हि भविता भवितव्यम् हि तत् तथा

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
पुनः पुनर् pos=i
याच्यमानो याच् pos=va,g=m,c=1,n=s,f=part
दिष्टम् दिष्ट pos=n,g=n,c=1,n=s
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शिवः शिव pos=n,g=m,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
हि हि pos=i
भविता भू pos=v,p=3,n=s,l=lrt
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i