Original

कृतो यत्नो मया देवि पुत्रार्थे तपसा महान् ।कन्या भूत्वा पुमान्भावी इति चोक्तोऽस्मि शंभुना ॥ ७ ॥

Segmented

कृतो यत्नो मया देवि पुत्र-अर्थे तपसा महान् कन्या भूत्वा पुमान् भावी इति च उक्तवान् ऽस्मि शंभुना

Analysis

Word Lemma Parse
कृतो कृ pos=va,g=m,c=1,n=s,f=part
यत्नो यत्न pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
देवि देवी pos=n,g=f,c=8,n=s
पुत्र पुत्र pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
महान् महत् pos=a,g=m,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
भूत्वा भू pos=vi
पुमान् पुंस् pos=n,g=m,c=1,n=s
भावी भाविन् pos=a,g=m,c=1,n=s
इति इति pos=i
pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
शंभुना शम्भु pos=n,g=m,c=3,n=s