Original

निवर्तस्व महीपाल नैतज्जात्वन्यथा भवेत् ।स तु गत्वा च नगरं भार्यामिदमुवाच ह ॥ ६ ॥

Segmented

निवर्तस्व महीपाल न एतत् जातु अन्यथा भवेत् स तु गत्वा च नगरम् भार्याम् इदम् उवाच ह

Analysis

Word Lemma Parse
निवर्तस्व निवृत् pos=v,p=2,n=s,l=lot
महीपाल महीपाल pos=n,g=m,c=8,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
जातु जातु pos=i
अन्यथा अन्यथा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
गत्वा गम् pos=vi
pos=i
नगरम् नगर pos=n,g=n,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i