Original

भगवन्पुत्रमिच्छामि भीष्मं प्रतिचिकीर्षया ।इत्युक्तो देवदेवेन स्त्रीपुमांस्ते भविष्यति ॥ ५ ॥

Segmented

भगवन् पुत्रम् इच्छामि भीष्मम् प्रतिचिकीर्षया इति उक्तवान् देवदेवेन स्त्री-पुमान् ते भविष्यति

Analysis

Word Lemma Parse
भगवन् भगवन्त् pos=n,g=m,c=8,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
प्रतिचिकीर्षया प्रतिचिकीर्षा pos=n,g=f,c=3,n=s
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
देवदेवेन देवदेव pos=n,g=m,c=3,n=s
स्त्री स्त्री pos=n,comp=y
पुमान् पुंस् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt