Original

अस्मद्वधार्थं निश्चित्य तपो घोरं समास्थितः ।लेभे कन्यां महादेवात्पुत्रो मे स्यादिति ब्रुवन् ॥ ४ ॥

Segmented

मद्-वध-अर्थम् निश्चित्य तपो घोरम् समास्थितः लेभे कन्याम् महादेवात् पुत्रो मे स्याद् इति ब्रुवन्

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
निश्चित्य निश्चि pos=vi
तपो तपस् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
समास्थितः समास्था pos=va,g=m,c=1,n=s,f=part
लेभे लभ् pos=v,p=3,n=s,l=lit
कन्याम् कन्या pos=n,g=f,c=2,n=s
महादेवात् महादेव pos=n,g=m,c=5,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part