Original

भीष्म उवाच ।भार्या तु तस्य राजेन्द्र द्रुपदस्य महीपतेः ।महिषी दयिता ह्यासीदपुत्रा च विशां पते ॥ २ ॥

Segmented

भीष्म उवाच भार्या तु तस्य राज-इन्द्र द्रुपदस्य महीपतेः महिषी दयिता हि आसीत् अपुत्रा च विशाम् पते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भार्या भार्या pos=n,g=f,c=1,n=s
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
महीपतेः महीपति pos=n,g=m,c=6,n=s
महिषी महिषी pos=n,g=f,c=1,n=s
दयिता दयित pos=a,g=f,c=1,n=s
हि हि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
अपुत्रा अपुत्र pos=a,g=f,c=1,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s