Original

अहमेकस्तु चारेण वचनान्नारदस्य च ।ज्ञातवान्देववाक्येन अम्बायास्तपसा तथा ॥ १८ ॥

Segmented

अहम् एकः तु चारेण वचनात् नारदस्य च ज्ञातवान् देव-वाक्येन अम्बायाः तपसा तथा

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
तु तु pos=i
चारेण चार pos=n,g=m,c=3,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
नारदस्य नारद pos=n,g=m,c=6,n=s
pos=i
ज्ञातवान् ज्ञा pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
वाक्येन वाक्य pos=n,g=n,c=3,n=s
अम्बायाः अम्बा pos=n,g=f,c=6,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
तथा तथा pos=i