Original

जातकर्माणि सर्वाणि कारयामास पार्थिवः ।पुंवद्विधानयुक्तानि शिखण्डीति च तां विदुः ॥ १७ ॥

Segmented

जातकर्माणि सर्वाणि कारयामास पार्थिवः पुंवद् विधान-युक्तानि शिखण्डी इति च ताम् विदुः

Analysis

Word Lemma Parse
जातकर्माणि जातकर्मन् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
कारयामास कारय् pos=v,p=3,n=s,l=lit
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
पुंवद् पुंवत् pos=i
विधान विधान pos=n,comp=y
युक्तानि युज् pos=va,g=n,c=2,n=p,f=part
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit