Original

श्रद्दधानो हि तद्वाक्यं देवस्याद्भुततेजसः ।छादयामास तां कन्यां पुमानिति च सोऽब्रवीत् ॥ १६ ॥

Segmented

श्रद्दधानो हि तद् वाक्यम् देवस्य अद्भुत-तेजसः छादयामास ताम् कन्याम् पुमान् इति च सो ऽब्रवीत्

Analysis

Word Lemma Parse
श्रद्दधानो श्रद्धा pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
देवस्य देव pos=n,g=m,c=6,n=s
अद्भुत अद्भुत pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan