Original

रक्षणं चैव मन्त्रस्य महिषी द्रुपदस्य सा ।चकार सर्वयत्नेन ब्रुवाणा पुत्र इत्युत ।न हि तां वेद नगरे कश्चिदन्यत्र पार्षतात् ॥ १५ ॥

Segmented

रक्षणम् च एव मन्त्रस्य महिषी द्रुपदस्य सा चकार सर्व-यत्नेन ब्रुवाणा पुत्र इति उत न हि ताम् वेद नगरे कश्चिद् अन्यत्र पार्षतात्

Analysis

Word Lemma Parse
रक्षणम् रक्षण pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
मन्त्रस्य मन्त्र pos=n,g=m,c=6,n=s
महिषी महिषी pos=n,g=f,c=1,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
यत्नेन यत्न pos=n,g=m,c=3,n=s
ब्रुवाणा ब्रू pos=va,g=f,c=1,n=s,f=part
पुत्र पुत्र pos=n,g=m,c=1,n=s
इति इति pos=i
उत उत pos=i
pos=i
हि हि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
नगरे नगर pos=n,g=n,c=7,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अन्यत्र अन्यत्र pos=i
पार्षतात् पार्षत pos=n,g=m,c=5,n=s