Original

अपुत्रस्य तु राज्ञः सा द्रुपदस्य यशस्विनी ।ख्यापयामास राजेन्द्र पुत्रो जातो ममेति वै ॥ १३ ॥

Segmented

अपुत्रस्य तु राज्ञः सा द्रुपदस्य यशस्विनी ख्यापयामास राज-इन्द्र पुत्रो जातो मे इति वै

Analysis

Word Lemma Parse
अपुत्रस्य अपुत्र pos=a,g=m,c=6,n=s
तु तु pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
ख्यापयामास ख्यापय् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
वै वै pos=i