Original

अपुत्रस्य ततो राज्ञो द्रुपदस्य महीपतेः ।कन्यां प्रवररूपां तां प्राजायत नराधिप ॥ १२ ॥

Segmented

अपुत्रस्य ततो राज्ञो द्रुपदस्य महीपतेः कन्याम् प्रवर-रूपाम् ताम् प्राजायत नराधिप

Analysis

Word Lemma Parse
अपुत्रस्य अपुत्र pos=a,g=m,c=6,n=s
ततो ततस् pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
महीपतेः महीपति pos=n,g=m,c=6,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
प्रवर प्रवर pos=a,comp=y
रूपाम् रूप pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
प्राजायत प्रजन् pos=v,p=3,n=s,l=lan
नराधिप नराधिप pos=n,g=m,c=8,n=s