Original

ततो दधार तं गर्भं देवी राजीवलोचना ।तां स राजा प्रियां भार्यां द्रुपदः कुरुनन्दन ।पुत्रस्नेहान्महाबाहुः सुखं पर्यचरत्तदा ॥ ११ ॥

Segmented

ततो दधार तम् गर्भम् देवी राजीव-लोचना ताम् स राजा प्रियाम् भार्याम् द्रुपदः कुरु-नन्दन पुत्र-स्नेहात् महा-बाहुः सुखम् पर्यचरत् तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
दधार धृ pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
देवी देवी pos=n,g=f,c=1,n=s
राजीव राजीव pos=n,comp=y
लोचना लोचन pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
पुत्र पुत्र pos=n,comp=y
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सुखम् सुखम् pos=i
पर्यचरत् परिचर् pos=v,p=3,n=s,l=lan
तदा तदा pos=i