Original

ततोऽपश्यत्पितरं जामदग्न्यः पितुस्तथा पितरं तस्य चान्यम् ।त एवैनं संपरिवार्य तस्थुरूचुश्चैनं सान्त्वपूर्वं तदानीम् ॥ ९ ॥

Segmented

ततो ऽपश्यत् पितरम् जामदग्न्यः पितुः तथा पितरम् तस्य च अन्यम् त एव एनम् संपरिवार्य तस्थुः ऊचुः च एनम् सान्त्व-पूर्वम् तदानीम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपश्यत् पश् pos=v,p=3,n=s,l=lan
पितरम् पितृ pos=n,g=m,c=2,n=s
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
तथा तथा pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=p
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
संपरिवार्य संपरिवारय् pos=vi
तस्थुः स्था pos=v,p=3,n=p,l=lit
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
तदानीम् तदानीम् pos=i