Original

ततो रामो रुषितो राजपुत्र दृष्ट्वा तदस्त्रं विनिवर्तितं वै ।जितोऽस्मि भीष्मेण सुमन्दबुद्धिरित्येव वाक्यं सहसा व्यमुञ्चत् ॥ ८ ॥

Segmented

ततो रामो रुषितो राज-पुत्र दृष्ट्वा तद् अस्त्रम् विनिवर्तितम् वै जितो ऽस्मि भीष्मेण सु मन्द-बुद्धिः इति एव वाक्यम् सहसा व्यमुञ्चत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रामो राम pos=n,g=m,c=1,n=s
रुषितो रुष् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
विनिवर्तितम् विनिवर्तय् pos=va,g=n,c=2,n=s,f=part
वै वै pos=i
जितो जि pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
सु सु pos=i
मन्द मन्द pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
व्यमुञ्चत् विमुच् pos=v,p=3,n=s,l=lan