Original

ततश्च प्रतिसंहृत्य तदस्त्रं स्वापनं मृधे ।ब्रह्मास्त्रं दीपयां चक्रे तस्मिन्युधि यथाविधि ॥ ७ ॥

Segmented

ततस् च प्रतिसंहृत्य तद् अस्त्रम् स्वापनम् मृधे ब्रह्मास्त्रम् दीपयांचक्रे तस्मिन् युधि यथाविधि

Analysis

Word Lemma Parse
ततस् ततस् pos=i
pos=i
प्रतिसंहृत्य प्रतिसंहृ pos=vi
तद् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
स्वापनम् स्वापन pos=a,g=n,c=2,n=s
मृधे मृध pos=n,g=m,c=7,n=s
ब्रह्मास्त्रम् ब्रह्मास्त्र pos=n,g=n,c=2,n=s
दीपयांचक्रे दीपय् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
युधि युध् pos=n,g=m,c=7,n=s
यथाविधि यथाविधि pos=i