Original

ततोऽपश्यं दिविष्ठान्वै तानष्टौ ब्रह्मवादिनः ।ते मां स्मयन्तो राजेन्द्र शनकैरिदमब्रुवन् ॥ ५ ॥

Segmented

ततो ऽपश्यम् दिविष्ठान् वै तान् अष्टौ ब्रह्म-वादिनः ते माम् स्मयन्तो राज-इन्द्र शनकैः इदम् अब्रुवन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपश्यम् पश् pos=v,p=1,n=s,l=lan
दिविष्ठान् दिविष्ठ pos=a,g=m,c=2,n=p
वै वै pos=i
तान् तद् pos=n,g=m,c=2,n=p
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
स्मयन्तो स्मि pos=va,g=m,c=1,n=p,f=part
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शनकैः शनकैस् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan